प्रदोषे दीपकः चन्द्रः प्रभाते दीपकः रविः। त्रैलोक्ये दीपकः धर्मः सुपुत्रः कुल-दीपकः।। स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः। स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते।। उत्तमे तु क्षणं कोपो मध्यमे घटिकाद्वयम्। अधमे स्याद् अहोरात्रं चाण्डाले मरणान्तकम्।। शैले-शैले न माणिक्यं मौक्तिकं न गजे-गजे। साधवो नहि सर्वत्र चन्दनं न वने-वने।। उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे। राजद्वारे श्मशाने च यः तिष्ठति स बान्धवः।। सभी श्लोक का अर्थ बताएं।
एकस्मिन् बने एकः शृगालः यसति स्म एकास्मिन् दिवसे सः नीलवर्णस्य कुण्डे अपतत्। `यदा सः कुण्डात् बहिः आगतः तदा सः नीलवर्णः जातः । सः अतिप्रसन्नः अभवत् वनम् अगच्छत् च। सः वनस्य सर्वेषां पशूनां सभाम् आमन्त्रितं कृत्वा आत्मानं राजा अघोषत् । वनस्य अन्ये जन्तवः तस्मात् ईष्यां कुर्वन्ति स्म से राती एकत्रीः भूत्वा उच्चैः अक्रन्दन् सः शृगालरूपे राजा अपि त आगच्छत् अक्रन्दत् च। सिहाः अवागच्छन् यत् सः शृगालः अस्ति । ते तस्मै अक्रुध्यन् तम् तत्रैव अमारयन् । हिंदी में अर्थ।
(क) गहिरागुरोः जन्म कदा अभवत्? (ख) गहिरागुरुः कस्य स्थापनामकरोत्? (ग) केषां दुरवस्थां विलोक्य गुरुः दुःखी आसीत् ? (घ) गुरुः जनान् कस्य महत्त्वं अबोधयत्? (ड.) छत्तीसगढशासनेन गुरोः स्मृतौ किम् उद्घोषितम् ?
अस्माकं देशस्य नाम भारतवर्षम् अस्ति। भारतवर्षम् एकः महान् देशः अस्ति। अस्य संस्कृतिः अति प्राचीना अस्ति। अस्य प्राचीनं नाम आर्यावर्तः अस्ति। पुरा दुष्यन्तः नाम नृपः अभवत्। सः महर्षेः कण्वस्य सुतया शकुन्तलया सह विवाहम् अकरोत्। तस्य भरतः नाम्नः पुत्रः अभवत्। इति कथयन्ति स्म यत् तस्य नामानुसारेण देशस्य नाम अपि भारतम् अभवत्। हिंदी अनुवाद।