(क) गहिरागुरोः जन्म कदा अभवत्? (ख) गहिरागुरुः कस्य स्थापनामकरोत्? (ग) केषां दुरवस्थां विलोक्य गुरुः दुःखी आसीत् ?​ (घ) गुरुः जनान् कस्य महत्त्वं अबोधयत्? (ड.) छत्तीसगढशासनेन गुरोः स्मृतौ किम् उद्घोषितम् ?


Updated on:

(क) गहिरागुरोः जन्म कदा अभवत्?

उत्तराणि : गहिरागुरोः जन्म पूचाधिकएकोनविंशतिशततमे (1905) ख्रीस्ताब्दे रायगढ़मण्डलान्तर्गते गहिराग्रामेऽभवत्।

(ख) गहिरागुरुः कस्य स्थापनामकरोत्?

उत्तराणि : गहिरागुरः निजसमुदायस्य विकासाय त्रिचत्वारिंशतधिकैकोनविंशतिशततमे (1943) ख्रीष्ताब्दे गहिराग्रामे सनातनसन्तसमाजनाम संस्थां स्थापनाकरोत्।

(ग) केषां दुरवस्थां विलोक्य गुरुः दुःखी आसीत् ?​

उत्तराणि : जनजातीयसमूहस्य दुरवस्थां विलोक्य गुरु भृशं दुःखी आसीत्।

(घ) गुरुः जनान् कस्य महत्त्वं अबोधयत्?

उत्तराणि : गुरुः जनान् स्वच्छतायाः महत्तवं अबोधयत्। 

(ड.) छत्तीसगढशासनेन गुरोः स्मृतौ किम् उद्घोषितम् ?

उत्तराणि : छत्तीसगढशासनेन गुरोः स्मृतौ गहिरागुरुपर्यावरणं पुरस्कारं उद्घोषितम्।

 

 

संदर्भ पाठ

‘सन्तश्रीगहिरागुरः’ (कक्षा – 9, पाठ – 6 – षष्ठ पाठः)

 

इन्हें भी देखें…

अस्माकं देशस्य नाम भारतवर्षम् अस्ति। भारतवर्षम् एकः महान् देशः अस्ति। अस्य संस्कृतिः अति प्राचीना अस्ति। अस्य प्राचीनं नाम आर्यावर्तः अस्ति। पुरा दुष्यन्तः नाम नृपः अभवत्। सः महर्षेः कण्वस्य सुतया शकुन्तलया सह विवाहम् अकरोत्। तस्य भरतः नाम्नः पुत्रः अभवत्। इति कथयन्ति स्म यत् तस्य नामानुसारेण देशस्य नाम अपि भारतम् अभवत्।​ हिंदी अनुवाद।

हिंदी साहित्य में तुलसीदास को किसकी उपमा गई है? (अ) सूर्य की (ब) चंद्रमा की (स) तारे की (द) ग्रह की

Our Score
Click to rate this post!
[Total: 0 Average: 0]

Leave a Comment